सुबन्तावली ?सार्वविभक्तिक

Roma

पुमान्एकद्विबहु
प्रथमासार्वविभक्तिकः सार्वविभक्तिकौ सार्वविभक्तिकाः
सम्बोधनम्सार्वविभक्तिक सार्वविभक्तिकौ सार्वविभक्तिकाः
द्वितीयासार्वविभक्तिकम् सार्वविभक्तिकौ सार्वविभक्तिकान्
तृतीयासार्वविभक्तिकेन सार्वविभक्तिकाभ्याम् सार्वविभक्तिकैः सार्वविभक्तिकेभिः
चतुर्थीसार्वविभक्तिकाय सार्वविभक्तिकाभ्याम् सार्वविभक्तिकेभ्यः
पञ्चमीसार्वविभक्तिकात् सार्वविभक्तिकाभ्याम् सार्वविभक्तिकेभ्यः
षष्ठीसार्वविभक्तिकस्य सार्वविभक्तिकयोः सार्वविभक्तिकानाम्
सप्तमीसार्वविभक्तिके सार्वविभक्तिकयोः सार्वविभक्तिकेषु

समास सार्वविभक्तिक

अव्यय ॰सार्वविभक्तिकम् ॰सार्वविभक्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria