सुबन्तावली ?सार्ववर्मिक

Roma

नपुंसकम्एकद्विबहु
प्रथमासार्ववर्मिकम् सार्ववर्मिके सार्ववर्मिकाणि
सम्बोधनम्सार्ववर्मिक सार्ववर्मिके सार्ववर्मिकाणि
द्वितीयासार्ववर्मिकम् सार्ववर्मिके सार्ववर्मिकाणि
तृतीयासार्ववर्मिकेण सार्ववर्मिकाभ्याम् सार्ववर्मिकैः
चतुर्थीसार्ववर्मिकाय सार्ववर्मिकाभ्याम् सार्ववर्मिकेभ्यः
पञ्चमीसार्ववर्मिकात् सार्ववर्मिकाभ्याम् सार्ववर्मिकेभ्यः
षष्ठीसार्ववर्मिकस्य सार्ववर्मिकयोः सार्ववर्मिकाणाम्
सप्तमीसार्ववर्मिके सार्ववर्मिकयोः सार्ववर्मिकेषु

समास सार्ववर्मिक

अव्यय ॰सार्ववर्मिकम् ॰सार्ववर्मिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria