Declension table of ?sārvavarṇikā

Deva

FeminineSingularDualPlural
Nominativesārvavarṇikā sārvavarṇike sārvavarṇikāḥ
Vocativesārvavarṇike sārvavarṇike sārvavarṇikāḥ
Accusativesārvavarṇikām sārvavarṇike sārvavarṇikāḥ
Instrumentalsārvavarṇikayā sārvavarṇikābhyām sārvavarṇikābhiḥ
Dativesārvavarṇikāyai sārvavarṇikābhyām sārvavarṇikābhyaḥ
Ablativesārvavarṇikāyāḥ sārvavarṇikābhyām sārvavarṇikābhyaḥ
Genitivesārvavarṇikāyāḥ sārvavarṇikayoḥ sārvavarṇikānām
Locativesārvavarṇikāyām sārvavarṇikayoḥ sārvavarṇikāsu

Adverb -sārvavarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria