सुबन्तावली ?सार्वक्रतुक

Roma

पुमान्एकद्विबहु
प्रथमासार्वक्रतुकः सार्वक्रतुकौ सार्वक्रतुकाः
सम्बोधनम्सार्वक्रतुक सार्वक्रतुकौ सार्वक्रतुकाः
द्वितीयासार्वक्रतुकम् सार्वक्रतुकौ सार्वक्रतुकान्
तृतीयासार्वक्रतुकेन सार्वक्रतुकाभ्याम् सार्वक्रतुकैः सार्वक्रतुकेभिः
चतुर्थीसार्वक्रतुकाय सार्वक्रतुकाभ्याम् सार्वक्रतुकेभ्यः
पञ्चमीसार्वक्रतुकात् सार्वक्रतुकाभ्याम् सार्वक्रतुकेभ्यः
षष्ठीसार्वक्रतुकस्य सार्वक्रतुकयोः सार्वक्रतुकानाम्
सप्तमीसार्वक्रतुके सार्वक्रतुकयोः सार्वक्रतुकेषु

समास सार्वक्रतुक

अव्यय ॰सार्वक्रतुकम् ॰सार्वक्रतुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria