सुबन्तावली ?सार्वभौमभवन

Roma

नपुंसकम्एकद्विबहु
प्रथमासार्वभौमभवनम् सार्वभौमभवने सार्वभौमभवनानि
सम्बोधनम्सार्वभौमभवन सार्वभौमभवने सार्वभौमभवनानि
द्वितीयासार्वभौमभवनम् सार्वभौमभवने सार्वभौमभवनानि
तृतीयासार्वभौमभवनेन सार्वभौमभवनाभ्याम् सार्वभौमभवनैः
चतुर्थीसार्वभौमभवनाय सार्वभौमभवनाभ्याम् सार्वभौमभवनेभ्यः
पञ्चमीसार्वभौमभवनात् सार्वभौमभवनाभ्याम् सार्वभौमभवनेभ्यः
षष्ठीसार्वभौमभवनस्य सार्वभौमभवनयोः सार्वभौमभवनानाम्
सप्तमीसार्वभौमभवने सार्वभौमभवनयोः सार्वभौमभवनेषु

समास सार्वभौमभवन

अव्यय ॰सार्वभौमभवनम् ॰सार्वभौमभवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria