Declension table of ?sārthakā

Deva

FeminineSingularDualPlural
Nominativesārthakā sārthake sārthakāḥ
Vocativesārthake sārthake sārthakāḥ
Accusativesārthakām sārthake sārthakāḥ
Instrumentalsārthakayā sārthakābhyām sārthakābhiḥ
Dativesārthakāyai sārthakābhyām sārthakābhyaḥ
Ablativesārthakāyāḥ sārthakābhyām sārthakābhyaḥ
Genitivesārthakāyāḥ sārthakayoḥ sārthakānām
Locativesārthakāyām sārthakayoḥ sārthakāsu

Adverb -sārthakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria