Declension table of sārthaka

Deva

NeuterSingularDualPlural
Nominativesārthakam sārthake sārthakāni
Vocativesārthaka sārthake sārthakāni
Accusativesārthakam sārthake sārthakāni
Instrumentalsārthakena sārthakābhyām sārthakaiḥ
Dativesārthakāya sārthakābhyām sārthakebhyaḥ
Ablativesārthakāt sārthakābhyām sārthakebhyaḥ
Genitivesārthakasya sārthakayoḥ sārthakānām
Locativesārthake sārthakayoḥ sārthakeṣu

Compound sārthaka -

Adverb -sārthakam -sārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria