सुबन्तावली ?सार्पविद्यिक

Roma

पुमान्एकद्विबहु
प्रथमासार्पविद्यिकः सार्पविद्यिकौ सार्पविद्यिकाः
सम्बोधनम्सार्पविद्यिक सार्पविद्यिकौ सार्पविद्यिकाः
द्वितीयासार्पविद्यिकम् सार्पविद्यिकौ सार्पविद्यिकान्
तृतीयासार्पविद्यिकेन सार्पविद्यिकाभ्याम् सार्पविद्यिकैः सार्पविद्यिकेभिः
चतुर्थीसार्पविद्यिकाय सार्पविद्यिकाभ्याम् सार्पविद्यिकेभ्यः
पञ्चमीसार्पविद्यिकात् सार्पविद्यिकाभ्याम् सार्पविद्यिकेभ्यः
षष्ठीसार्पविद्यिकस्य सार्पविद्यिकयोः सार्पविद्यिकानाम्
सप्तमीसार्पविद्यिके सार्पविद्यिकयोः सार्पविद्यिकेषु

समास सार्पविद्यिक

अव्यय ॰सार्पविद्यिकम् ॰सार्पविद्यिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria