Declension table of ?sāritavatī

Deva

FeminineSingularDualPlural
Nominativesāritavatī sāritavatyau sāritavatyaḥ
Vocativesāritavati sāritavatyau sāritavatyaḥ
Accusativesāritavatīm sāritavatyau sāritavatīḥ
Instrumentalsāritavatyā sāritavatībhyām sāritavatībhiḥ
Dativesāritavatyai sāritavatībhyām sāritavatībhyaḥ
Ablativesāritavatyāḥ sāritavatībhyām sāritavatībhyaḥ
Genitivesāritavatyāḥ sāritavatyoḥ sāritavatīnām
Locativesāritavatyām sāritavatyoḥ sāritavatīṣu

Compound sāritavati - sāritavatī -

Adverb -sāritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria