Declension table of ?sāritā

Deva

FeminineSingularDualPlural
Nominativesāritā sārite sāritāḥ
Vocativesārite sārite sāritāḥ
Accusativesāritām sārite sāritāḥ
Instrumentalsāritayā sāritābhyām sāritābhiḥ
Dativesāritāyai sāritābhyām sāritābhyaḥ
Ablativesāritāyāḥ sāritābhyām sāritābhyaḥ
Genitivesāritāyāḥ sāritayoḥ sāritānām
Locativesāritāyām sāritayoḥ sāritāsu

Adverb -sāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria