सुबन्तावली ?सारिसृक्क्व

Roma

पुमान्एकद्विबहु
प्रथमासारिसृक्क्वः सारिसृक्क्वौ सारिसृक्क्वाः
सम्बोधनम्सारिसृक्क्व सारिसृक्क्वौ सारिसृक्क्वाः
द्वितीयासारिसृक्क्वम् सारिसृक्क्वौ सारिसृक्क्वान्
तृतीयासारिसृक्क्वेण सारिसृक्क्वाभ्याम् सारिसृक्क्वैः सारिसृक्क्वेभिः
चतुर्थीसारिसृक्क्वाय सारिसृक्क्वाभ्याम् सारिसृक्क्वेभ्यः
पञ्चमीसारिसृक्क्वात् सारिसृक्क्वाभ्याम् सारिसृक्क्वेभ्यः
षष्ठीसारिसृक्क्वस्य सारिसृक्क्वयोः सारिसृक्क्वाणाम्
सप्तमीसारिसृक्क्वे सारिसृक्क्वयोः सारिसृक्क्वेषु

समास सारिसृक्क्व

अव्यय ॰सारिसृक्क्वम् ॰सारिसृक्क्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria