सुबन्तावली ?सार्धसप्तन्

Roma

नपुंसकम्एकद्विबहु
प्रथमासार्धसप्त सार्धसप्त्नी सार्धसप्तनी सार्धसप्तानि
सम्बोधनम्सार्धसप्तन् सार्धसप्त सार्धसप्त्नी सार्धसप्तनी सार्धसप्तानि
द्वितीयासार्धसप्त सार्धसप्त्नी सार्धसप्तनी सार्धसप्तानि
तृतीयासार्धसप्त्ना सार्धसप्तभ्याम् सार्धसप्तभिः
चतुर्थीसार्धसप्त्ने सार्धसप्तभ्याम् सार्धसप्तभ्यः
पञ्चमीसार्धसप्त्नः सार्धसप्तभ्याम् सार्धसप्तभ्यः
षष्ठीसार्धसप्त्नः सार्धसप्त्नोः सार्धसप्त्नाम्
सप्तमीसार्धसप्त्नि सार्धसप्तनि सार्धसप्त्नोः सार्धसप्तसु

समास सार्धसप्त

अव्यय ॰सार्धसप्त ॰सार्धसप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria