सुबन्तावली ?सार्धंविहारिन्

Roma

पुमान्एकद्विबहु
प्रथमासार्धंविहारी सार्धंविहारिणौ सार्धंविहारिणः
सम्बोधनम्सार्धंविहारिन् सार्धंविहारिणौ सार्धंविहारिणः
द्वितीयासार्धंविहारिणम् सार्धंविहारिणौ सार्धंविहारिणः
तृतीयासार्धंविहारिणा सार्धंविहारिभ्याम् सार्धंविहारिभिः
चतुर्थीसार्धंविहारिणे सार्धंविहारिभ्याम् सार्धंविहारिभ्यः
पञ्चमीसार्धंविहारिणः सार्धंविहारिभ्याम् सार्धंविहारिभ्यः
षष्ठीसार्धंविहारिणः सार्धंविहारिणोः सार्धंविहारिणाम्
सप्तमीसार्धंविहारिणि सार्धंविहारिणोः सार्धंविहारिषु

समास सार्धंविहारि

अव्यय ॰सार्धंविहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria