Declension table of ?sārayitavyā

Deva

FeminineSingularDualPlural
Nominativesārayitavyā sārayitavye sārayitavyāḥ
Vocativesārayitavye sārayitavye sārayitavyāḥ
Accusativesārayitavyām sārayitavye sārayitavyāḥ
Instrumentalsārayitavyayā sārayitavyābhyām sārayitavyābhiḥ
Dativesārayitavyāyai sārayitavyābhyām sārayitavyābhyaḥ
Ablativesārayitavyāyāḥ sārayitavyābhyām sārayitavyābhyaḥ
Genitivesārayitavyāyāḥ sārayitavyayoḥ sārayitavyānām
Locativesārayitavyāyām sārayitavyayoḥ sārayitavyāsu

Adverb -sārayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria