Declension table of ?sārayitavya

Deva

NeuterSingularDualPlural
Nominativesārayitavyam sārayitavye sārayitavyāni
Vocativesārayitavya sārayitavye sārayitavyāni
Accusativesārayitavyam sārayitavye sārayitavyāni
Instrumentalsārayitavyena sārayitavyābhyām sārayitavyaiḥ
Dativesārayitavyāya sārayitavyābhyām sārayitavyebhyaḥ
Ablativesārayitavyāt sārayitavyābhyām sārayitavyebhyaḥ
Genitivesārayitavyasya sārayitavyayoḥ sārayitavyānām
Locativesārayitavye sārayitavyayoḥ sārayitavyeṣu

Compound sārayitavya -

Adverb -sārayitavyam -sārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria