Declension table of ?sārayitavya

Deva

MasculineSingularDualPlural
Nominativesārayitavyaḥ sārayitavyau sārayitavyāḥ
Vocativesārayitavya sārayitavyau sārayitavyāḥ
Accusativesārayitavyam sārayitavyau sārayitavyān
Instrumentalsārayitavyena sārayitavyābhyām sārayitavyaiḥ sārayitavyebhiḥ
Dativesārayitavyāya sārayitavyābhyām sārayitavyebhyaḥ
Ablativesārayitavyāt sārayitavyābhyām sārayitavyebhyaḥ
Genitivesārayitavyasya sārayitavyayoḥ sārayitavyānām
Locativesārayitavye sārayitavyayoḥ sārayitavyeṣu

Compound sārayitavya -

Adverb -sārayitavyam -sārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria