सुबन्तावली ?सारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासारयिष्यन्ती सारयिष्यन्त्यौ सारयिष्यन्त्यः
सम्बोधनम्सारयिष्यन्ति सारयिष्यन्त्यौ सारयिष्यन्त्यः
द्वितीयासारयिष्यन्तीम् सारयिष्यन्त्यौ सारयिष्यन्तीः
तृतीयासारयिष्यन्त्या सारयिष्यन्तीभ्याम् सारयिष्यन्तीभिः
चतुर्थीसारयिष्यन्त्यै सारयिष्यन्तीभ्याम् सारयिष्यन्तीभ्यः
पञ्चमीसारयिष्यन्त्याः सारयिष्यन्तीभ्याम् सारयिष्यन्तीभ्यः
षष्ठीसारयिष्यन्त्याः सारयिष्यन्त्योः सारयिष्यन्तीनाम्
सप्तमीसारयिष्यन्त्याम् सारयिष्यन्त्योः सारयिष्यन्तीषु

समास सारयिष्यन्ति सारयिष्यन्ती

अव्यय ॰सारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria