Declension table of ?sārayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesārayiṣyamāṇā sārayiṣyamāṇe sārayiṣyamāṇāḥ
Vocativesārayiṣyamāṇe sārayiṣyamāṇe sārayiṣyamāṇāḥ
Accusativesārayiṣyamāṇām sārayiṣyamāṇe sārayiṣyamāṇāḥ
Instrumentalsārayiṣyamāṇayā sārayiṣyamāṇābhyām sārayiṣyamāṇābhiḥ
Dativesārayiṣyamāṇāyai sārayiṣyamāṇābhyām sārayiṣyamāṇābhyaḥ
Ablativesārayiṣyamāṇāyāḥ sārayiṣyamāṇābhyām sārayiṣyamāṇābhyaḥ
Genitivesārayiṣyamāṇāyāḥ sārayiṣyamāṇayoḥ sārayiṣyamāṇānām
Locativesārayiṣyamāṇāyām sārayiṣyamāṇayoḥ sārayiṣyamāṇāsu

Adverb -sārayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria