सुबन्तावली ?सारयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासारयिष्यमाणः सारयिष्यमाणौ सारयिष्यमाणाः
सम्बोधनम्सारयिष्यमाण सारयिष्यमाणौ सारयिष्यमाणाः
द्वितीयासारयिष्यमाणम् सारयिष्यमाणौ सारयिष्यमाणान्
तृतीयासारयिष्यमाणेन सारयिष्यमाणाभ्याम् सारयिष्यमाणैः सारयिष्यमाणेभिः
चतुर्थीसारयिष्यमाणाय सारयिष्यमाणाभ्याम् सारयिष्यमाणेभ्यः
पञ्चमीसारयिष्यमाणात् सारयिष्यमाणाभ्याम् सारयिष्यमाणेभ्यः
षष्ठीसारयिष्यमाणस्य सारयिष्यमाणयोः सारयिष्यमाणानाम्
सप्तमीसारयिष्यमाणे सारयिष्यमाणयोः सारयिष्यमाणेषु

समास सारयिष्यमाण

अव्यय ॰सारयिष्यमाणम् ॰सारयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria