Declension table of ?sārayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesārayiṣyamāṇaḥ sārayiṣyamāṇau sārayiṣyamāṇāḥ
Vocativesārayiṣyamāṇa sārayiṣyamāṇau sārayiṣyamāṇāḥ
Accusativesārayiṣyamāṇam sārayiṣyamāṇau sārayiṣyamāṇān
Instrumentalsārayiṣyamāṇena sārayiṣyamāṇābhyām sārayiṣyamāṇaiḥ sārayiṣyamāṇebhiḥ
Dativesārayiṣyamāṇāya sārayiṣyamāṇābhyām sārayiṣyamāṇebhyaḥ
Ablativesārayiṣyamāṇāt sārayiṣyamāṇābhyām sārayiṣyamāṇebhyaḥ
Genitivesārayiṣyamāṇasya sārayiṣyamāṇayoḥ sārayiṣyamāṇānām
Locativesārayiṣyamāṇe sārayiṣyamāṇayoḥ sārayiṣyamāṇeṣu

Compound sārayiṣyamāṇa -

Adverb -sārayiṣyamāṇam -sārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria