Declension table of ?sārayantī

Deva

FeminineSingularDualPlural
Nominativesārayantī sārayantyau sārayantyaḥ
Vocativesārayanti sārayantyau sārayantyaḥ
Accusativesārayantīm sārayantyau sārayantīḥ
Instrumentalsārayantyā sārayantībhyām sārayantībhiḥ
Dativesārayantyai sārayantībhyām sārayantībhyaḥ
Ablativesārayantyāḥ sārayantībhyām sārayantībhyaḥ
Genitivesārayantyāḥ sārayantyoḥ sārayantīnām
Locativesārayantyām sārayantyoḥ sārayantīṣu

Compound sārayanti - sārayantī -

Adverb -sārayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria