Declension table of ?sārayamāṇa

Deva

MasculineSingularDualPlural
Nominativesārayamāṇaḥ sārayamāṇau sārayamāṇāḥ
Vocativesārayamāṇa sārayamāṇau sārayamāṇāḥ
Accusativesārayamāṇam sārayamāṇau sārayamāṇān
Instrumentalsārayamāṇena sārayamāṇābhyām sārayamāṇaiḥ sārayamāṇebhiḥ
Dativesārayamāṇāya sārayamāṇābhyām sārayamāṇebhyaḥ
Ablativesārayamāṇāt sārayamāṇābhyām sārayamāṇebhyaḥ
Genitivesārayamāṇasya sārayamāṇayoḥ sārayamāṇānām
Locativesārayamāṇe sārayamāṇayoḥ sārayamāṇeṣu

Compound sārayamāṇa -

Adverb -sārayamāṇam -sārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria