Declension table of ?sāravatī

Deva

FeminineSingularDualPlural
Nominativesāravatī sāravatyau sāravatyaḥ
Vocativesāravati sāravatyau sāravatyaḥ
Accusativesāravatīm sāravatyau sāravatīḥ
Instrumentalsāravatyā sāravatībhyām sāravatībhiḥ
Dativesāravatyai sāravatībhyām sāravatībhyaḥ
Ablativesāravatyāḥ sāravatībhyām sāravatībhyaḥ
Genitivesāravatyāḥ sāravatyoḥ sāravatīnām
Locativesāravatyām sāravatyoḥ sāravatīṣu

Compound sāravati - sāravatī -

Adverb -sāravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria