सुबन्तावली ?सारस्वततन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमासारस्वततन्त्रम् सारस्वततन्त्रे सारस्वततन्त्राणि
सम्बोधनम्सारस्वततन्त्र सारस्वततन्त्रे सारस्वततन्त्राणि
द्वितीयासारस्वततन्त्रम् सारस्वततन्त्रे सारस्वततन्त्राणि
तृतीयासारस्वततन्त्रेण सारस्वततन्त्राभ्याम् सारस्वततन्त्रैः
चतुर्थीसारस्वततन्त्राय सारस्वततन्त्राभ्याम् सारस्वततन्त्रेभ्यः
पञ्चमीसारस्वततन्त्रात् सारस्वततन्त्राभ्याम् सारस्वततन्त्रेभ्यः
षष्ठीसारस्वततन्त्रस्य सारस्वततन्त्रयोः सारस्वततन्त्राणाम्
सप्तमीसारस्वततन्त्रे सारस्वततन्त्रयोः सारस्वततन्त्रेषु

समास सारस्वततन्त्र

अव्यय ॰सारस्वततन्त्रम् ॰सारस्वततन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria