सुबन्तावली ?सारस्वतसार

Roma

पुमान्एकद्विबहु
प्रथमासारस्वतसारः सारस्वतसारौ सारस्वतसाराः
सम्बोधनम्सारस्वतसार सारस्वतसारौ सारस्वतसाराः
द्वितीयासारस्वतसारम् सारस्वतसारौ सारस्वतसारान्
तृतीयासारस्वतसारेण सारस्वतसाराभ्याम् सारस्वतसारैः सारस्वतसारेभिः
चतुर्थीसारस्वतसाराय सारस्वतसाराभ्याम् सारस्वतसारेभ्यः
पञ्चमीसारस्वतसारात् सारस्वतसाराभ्याम् सारस्वतसारेभ्यः
षष्ठीसारस्वतसारस्य सारस्वतसारयोः सारस्वतसाराणाम्
सप्तमीसारस्वतसारे सारस्वतसारयोः सारस्वतसारेषु

समास सारस्वतसार

अव्यय ॰सारस्वतसारम् ॰सारस्वतसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria