Declension table of sārasvata

Deva

MasculineSingularDualPlural
Nominativesārasvataḥ sārasvatau sārasvatāḥ
Vocativesārasvata sārasvatau sārasvatāḥ
Accusativesārasvatam sārasvatau sārasvatān
Instrumentalsārasvatena sārasvatābhyām sārasvataiḥ sārasvatebhiḥ
Dativesārasvatāya sārasvatābhyām sārasvatebhyaḥ
Ablativesārasvatāt sārasvatābhyām sārasvatebhyaḥ
Genitivesārasvatasya sārasvatayoḥ sārasvatānām
Locativesārasvate sārasvatayoḥ sārasvateṣu

Compound sārasvata -

Adverb -sārasvatam -sārasvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria