Declension table of ?sāragha

Deva

NeuterSingularDualPlural
Nominativesāragham sāraghe sāraghāṇi
Vocativesāragha sāraghe sāraghāṇi
Accusativesāragham sāraghe sāraghāṇi
Instrumentalsāragheṇa sāraghābhyām sāraghaiḥ
Dativesāraghāya sāraghābhyām sāraghebhyaḥ
Ablativesāraghāt sāraghābhyām sāraghebhyaḥ
Genitivesāraghasya sāraghayoḥ sāraghāṇām
Locativesāraghe sāraghayoḥ sāragheṣu

Compound sāragha -

Adverb -sāragham -sāraghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria