सुबन्तावली ?सारघ

Roma

पुमान्एकद्विबहु
प्रथमासारघः सारघौ सारघाः
सम्बोधनम्सारघ सारघौ सारघाः
द्वितीयासारघम् सारघौ सारघान्
तृतीयासारघेण सारघाभ्याम् सारघैः सारघेभिः
चतुर्थीसारघाय सारघाभ्याम् सारघेभ्यः
पञ्चमीसारघात् सारघाभ्याम् सारघेभ्यः
षष्ठीसारघस्य सारघयोः सारघाणाम्
सप्तमीसारघे सारघयोः सारघेषु

समास सारघ

अव्यय ॰सारघम् ॰सारघात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria