सुबन्तावली ?सारङ्गजदृश्

Roma

स्त्रीएकद्विबहु
प्रथमासारङ्गजदृक् सारङ्गजदृशौ सारङ्गजदृशः
सम्बोधनम्सारङ्गजदृक् सारङ्गजदृशौ सारङ्गजदृशः
द्वितीयासारङ्गजदृशम् सारङ्गजदृशौ सारङ्गजदृशः
तृतीयासारङ्गजदृशा सारङ्गजदृग्भ्याम् सारङ्गजदृग्भिः
चतुर्थीसारङ्गजदृशे सारङ्गजदृग्भ्याम् सारङ्गजदृग्भ्यः
पञ्चमीसारङ्गजदृशः सारङ्गजदृग्भ्याम् सारङ्गजदृग्भ्यः
षष्ठीसारङ्गजदृशः सारङ्गजदृशोः सारङ्गजदृशाम्
सप्तमीसारङ्गजदृशि सारङ्गजदृशोः सारङ्गजदृक्षु

समास सारङ्गजदृक्

अव्यय ॰सारङ्गजदृक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria