Declension table of sāraṅgabaka

Deva

MasculineSingularDualPlural
Nominativesāraṅgabakaḥ sāraṅgabakau sāraṅgabakāḥ
Vocativesāraṅgabaka sāraṅgabakau sāraṅgabakāḥ
Accusativesāraṅgabakam sāraṅgabakau sāraṅgabakān
Instrumentalsāraṅgabakeṇa sāraṅgabakābhyām sāraṅgabakaiḥ sāraṅgabakebhiḥ
Dativesāraṅgabakāya sāraṅgabakābhyām sāraṅgabakebhyaḥ
Ablativesāraṅgabakāt sāraṅgabakābhyām sāraṅgabakebhyaḥ
Genitivesāraṅgabakasya sāraṅgabakayoḥ sāraṅgabakāṇām
Locativesāraṅgabake sāraṅgabakayoḥ sāraṅgabakeṣu

Compound sāraṅgabaka -

Adverb -sāraṅgabakam -sāraṅgabakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria