Declension table of sāraṅga

Deva

NeuterSingularDualPlural
Nominativesāraṅgam sāraṅge sāraṅgāṇi
Vocativesāraṅga sāraṅge sāraṅgāṇi
Accusativesāraṅgam sāraṅge sāraṅgāṇi
Instrumentalsāraṅgeṇa sāraṅgābhyām sāraṅgaiḥ
Dativesāraṅgāya sāraṅgābhyām sāraṅgebhyaḥ
Ablativesāraṅgāt sāraṅgābhyām sāraṅgebhyaḥ
Genitivesāraṅgasya sāraṅgayoḥ sāraṅgāṇām
Locativesāraṅge sāraṅgayoḥ sāraṅgeṣu

Compound sāraṅga -

Adverb -sāraṅgam -sāraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria