सुबन्तावली ?सारात्सारसुसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमासारात्सारसुसङ्ग्रहः सारात्सारसुसङ्ग्रहौ सारात्सारसुसङ्ग्रहाः
सम्बोधनम्सारात्सारसुसङ्ग्रह सारात्सारसुसङ्ग्रहौ सारात्सारसुसङ्ग्रहाः
द्वितीयासारात्सारसुसङ्ग्रहम् सारात्सारसुसङ्ग्रहौ सारात्सारसुसङ्ग्रहान्
तृतीयासारात्सारसुसङ्ग्रहेण सारात्सारसुसङ्ग्रहाभ्याम् सारात्सारसुसङ्ग्रहैः सारात्सारसुसङ्ग्रहेभिः
चतुर्थीसारात्सारसुसङ्ग्रहाय सारात्सारसुसङ्ग्रहाभ्याम् सारात्सारसुसङ्ग्रहेभ्यः
पञ्चमीसारात्सारसुसङ्ग्रहात् सारात्सारसुसङ्ग्रहाभ्याम् सारात्सारसुसङ्ग्रहेभ्यः
षष्ठीसारात्सारसुसङ्ग्रहस्य सारात्सारसुसङ्ग्रहयोः सारात्सारसुसङ्ग्रहाणाम्
सप्तमीसारात्सारसुसङ्ग्रहे सारात्सारसुसङ्ग्रहयोः सारात्सारसुसङ्ग्रहेषु

समास सारात्सारसुसङ्ग्रह

अव्यय ॰सारात्सारसुसङ्ग्रहम् ॰सारात्सारसुसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria