Declension table of sārṣṭitā

Deva

FeminineSingularDualPlural
Nominativesārṣṭitā sārṣṭite sārṣṭitāḥ
Vocativesārṣṭite sārṣṭite sārṣṭitāḥ
Accusativesārṣṭitām sārṣṭite sārṣṭitāḥ
Instrumentalsārṣṭitayā sārṣṭitābhyām sārṣṭitābhiḥ
Dativesārṣṭitāyai sārṣṭitābhyām sārṣṭitābhyaḥ
Ablativesārṣṭitāyāḥ sārṣṭitābhyām sārṣṭitābhyaḥ
Genitivesārṣṭitāyāḥ sārṣṭitayoḥ sārṣṭitānām
Locativesārṣṭitāyām sārṣṭitayoḥ sārṣṭitāsu

Adverb -sārṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria