Declension table of ?sāpya

Deva

NeuterSingularDualPlural
Nominativesāpyam sāpye sāpyāni
Vocativesāpya sāpye sāpyāni
Accusativesāpyam sāpye sāpyāni
Instrumentalsāpyena sāpyābhyām sāpyaiḥ
Dativesāpyāya sāpyābhyām sāpyebhyaḥ
Ablativesāpyāt sāpyābhyām sāpyebhyaḥ
Genitivesāpyasya sāpyayoḥ sāpyānām
Locativesāpye sāpyayoḥ sāpyeṣu

Compound sāpya -

Adverb -sāpyam -sāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria