Declension table of ?sāpya

Deva

MasculineSingularDualPlural
Nominativesāpyaḥ sāpyau sāpyāḥ
Vocativesāpya sāpyau sāpyāḥ
Accusativesāpyam sāpyau sāpyān
Instrumentalsāpyena sāpyābhyām sāpyaiḥ sāpyebhiḥ
Dativesāpyāya sāpyābhyām sāpyebhyaḥ
Ablativesāpyāt sāpyābhyām sāpyebhyaḥ
Genitivesāpyasya sāpyayoḥ sāpyānām
Locativesāpye sāpyayoḥ sāpyeṣu

Compound sāpya -

Adverb -sāpyam -sāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria