Declension table of ?sāpitavatī

Deva

FeminineSingularDualPlural
Nominativesāpitavatī sāpitavatyau sāpitavatyaḥ
Vocativesāpitavati sāpitavatyau sāpitavatyaḥ
Accusativesāpitavatīm sāpitavatyau sāpitavatīḥ
Instrumentalsāpitavatyā sāpitavatībhyām sāpitavatībhiḥ
Dativesāpitavatyai sāpitavatībhyām sāpitavatībhyaḥ
Ablativesāpitavatyāḥ sāpitavatībhyām sāpitavatībhyaḥ
Genitivesāpitavatyāḥ sāpitavatyoḥ sāpitavatīnām
Locativesāpitavatyām sāpitavatyoḥ sāpitavatīṣu

Compound sāpitavati - sāpitavatī -

Adverb -sāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria