Declension table of sāpitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāpitavatī | sāpitavatyau | sāpitavatyaḥ |
Vocative | sāpitavati | sāpitavatyau | sāpitavatyaḥ |
Accusative | sāpitavatīm | sāpitavatyau | sāpitavatīḥ |
Instrumental | sāpitavatyā | sāpitavatībhyām | sāpitavatībhiḥ |
Dative | sāpitavatyai | sāpitavatībhyām | sāpitavatībhyaḥ |
Ablative | sāpitavatyāḥ | sāpitavatībhyām | sāpitavatībhyaḥ |
Genitive | sāpitavatyāḥ | sāpitavatyoḥ | sāpitavatīnām |
Locative | sāpitavatyām | sāpitavatyoḥ | sāpitavatīṣu |