Declension table of sāpitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāpitavat | sāpitavantī sāpitavatī | sāpitavanti |
Vocative | sāpitavat | sāpitavantī sāpitavatī | sāpitavanti |
Accusative | sāpitavat | sāpitavantī sāpitavatī | sāpitavanti |
Instrumental | sāpitavatā | sāpitavadbhyām | sāpitavadbhiḥ |
Dative | sāpitavate | sāpitavadbhyām | sāpitavadbhyaḥ |
Ablative | sāpitavataḥ | sāpitavadbhyām | sāpitavadbhyaḥ |
Genitive | sāpitavataḥ | sāpitavatoḥ | sāpitavatām |
Locative | sāpitavati | sāpitavatoḥ | sāpitavatsu |