Declension table of ?sāpitavat

Deva

NeuterSingularDualPlural
Nominativesāpitavat sāpitavantī sāpitavatī sāpitavanti
Vocativesāpitavat sāpitavantī sāpitavatī sāpitavanti
Accusativesāpitavat sāpitavantī sāpitavatī sāpitavanti
Instrumentalsāpitavatā sāpitavadbhyām sāpitavadbhiḥ
Dativesāpitavate sāpitavadbhyām sāpitavadbhyaḥ
Ablativesāpitavataḥ sāpitavadbhyām sāpitavadbhyaḥ
Genitivesāpitavataḥ sāpitavatoḥ sāpitavatām
Locativesāpitavati sāpitavatoḥ sāpitavatsu

Adverb -sāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria