Declension table of ?sāpitavat

Deva

MasculineSingularDualPlural
Nominativesāpitavān sāpitavantau sāpitavantaḥ
Vocativesāpitavan sāpitavantau sāpitavantaḥ
Accusativesāpitavantam sāpitavantau sāpitavataḥ
Instrumentalsāpitavatā sāpitavadbhyām sāpitavadbhiḥ
Dativesāpitavate sāpitavadbhyām sāpitavadbhyaḥ
Ablativesāpitavataḥ sāpitavadbhyām sāpitavadbhyaḥ
Genitivesāpitavataḥ sāpitavatoḥ sāpitavatām
Locativesāpitavati sāpitavatoḥ sāpitavatsu

Compound sāpitavat -

Adverb -sāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria