सुबन्तावली ?सापिण्ड्यकल्पलतिका

Roma

स्त्रीएकद्विबहु
प्रथमासापिण्ड्यकल्पलतिका सापिण्ड्यकल्पलतिके सापिण्ड्यकल्पलतिकाः
सम्बोधनम्सापिण्ड्यकल्पलतिके सापिण्ड्यकल्पलतिके सापिण्ड्यकल्पलतिकाः
द्वितीयासापिण्ड्यकल्पलतिकाम् सापिण्ड्यकल्पलतिके सापिण्ड्यकल्पलतिकाः
तृतीयासापिण्ड्यकल्पलतिकया सापिण्ड्यकल्पलतिकाभ्याम् सापिण्ड्यकल्पलतिकाभिः
चतुर्थीसापिण्ड्यकल्पलतिकायै सापिण्ड्यकल्पलतिकाभ्याम् सापिण्ड्यकल्पलतिकाभ्यः
पञ्चमीसापिण्ड्यकल्पलतिकायाः सापिण्ड्यकल्पलतिकाभ्याम् सापिण्ड्यकल्पलतिकाभ्यः
षष्ठीसापिण्ड्यकल्पलतिकायाः सापिण्ड्यकल्पलतिकयोः सापिण्ड्यकल्पलतिकानाम्
सप्तमीसापिण्ड्यकल्पलतिकायाम् सापिण्ड्यकल्पलतिकयोः सापिण्ड्यकल्पलतिकासु

अव्यय ॰सापिण्ड्यकल्पलतिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria