सुबन्तावली ?सापिण्डिभक्त

Roma

पुमान्एकद्विबहु
प्रथमासापिण्डिभक्तः सापिण्डिभक्तौ सापिण्डिभक्ताः
सम्बोधनम्सापिण्डिभक्त सापिण्डिभक्तौ सापिण्डिभक्ताः
द्वितीयासापिण्डिभक्तम् सापिण्डिभक्तौ सापिण्डिभक्तान्
तृतीयासापिण्डिभक्तेन सापिण्डिभक्ताभ्याम् सापिण्डिभक्तैः सापिण्डिभक्तेभिः
चतुर्थीसापिण्डिभक्ताय सापिण्डिभक्ताभ्याम् सापिण्डिभक्तेभ्यः
पञ्चमीसापिण्डिभक्तात् सापिण्डिभक्ताभ्याम् सापिण्डिभक्तेभ्यः
षष्ठीसापिण्डिभक्तस्य सापिण्डिभक्तयोः सापिण्डिभक्तानाम्
सप्तमीसापिण्डिभक्ते सापिण्डिभक्तयोः सापिण्डिभक्तेषु

समास सापिण्डिभक्त

अव्यय ॰सापिण्डिभक्तम् ॰सापिण्डिभक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria