सुबन्तावली सापयिष्यत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सापयिष्यत् | सापयिष्यन्ती सापयिष्यती | सापयिष्यन्ति |
सम्बोधनम् | सापयिष्यत् | सापयिष्यन्ती सापयिष्यती | सापयिष्यन्ति |
द्वितीया | सापयिष्यत् | सापयिष्यन्ती सापयिष्यती | सापयिष्यन्ति |
तृतीया | सापयिष्यता | सापयिष्यद्भ्याम् | सापयिष्यद्भिः |
चतुर्थी | सापयिष्यते | सापयिष्यद्भ्याम् | सापयिष्यद्भ्यः |
पञ्चमी | सापयिष्यतः | सापयिष्यद्भ्याम् | सापयिष्यद्भ्यः |
षष्ठी | सापयिष्यतः | सापयिष्यतोः | सापयिष्यताम् |
सप्तमी | सापयिष्यति | सापयिष्यतोः | सापयिष्यत्सु |