Declension table of ?sāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativesāpayiṣyan sāpayiṣyantau sāpayiṣyantaḥ
Vocativesāpayiṣyan sāpayiṣyantau sāpayiṣyantaḥ
Accusativesāpayiṣyantam sāpayiṣyantau sāpayiṣyataḥ
Instrumentalsāpayiṣyatā sāpayiṣyadbhyām sāpayiṣyadbhiḥ
Dativesāpayiṣyate sāpayiṣyadbhyām sāpayiṣyadbhyaḥ
Ablativesāpayiṣyataḥ sāpayiṣyadbhyām sāpayiṣyadbhyaḥ
Genitivesāpayiṣyataḥ sāpayiṣyatoḥ sāpayiṣyatām
Locativesāpayiṣyati sāpayiṣyatoḥ sāpayiṣyatsu

Compound sāpayiṣyat -

Adverb -sāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria