Declension table of ?sāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesāpayiṣyamāṇā sāpayiṣyamāṇe sāpayiṣyamāṇāḥ
Vocativesāpayiṣyamāṇe sāpayiṣyamāṇe sāpayiṣyamāṇāḥ
Accusativesāpayiṣyamāṇām sāpayiṣyamāṇe sāpayiṣyamāṇāḥ
Instrumentalsāpayiṣyamāṇayā sāpayiṣyamāṇābhyām sāpayiṣyamāṇābhiḥ
Dativesāpayiṣyamāṇāyai sāpayiṣyamāṇābhyām sāpayiṣyamāṇābhyaḥ
Ablativesāpayiṣyamāṇāyāḥ sāpayiṣyamāṇābhyām sāpayiṣyamāṇābhyaḥ
Genitivesāpayiṣyamāṇāyāḥ sāpayiṣyamāṇayoḥ sāpayiṣyamāṇānām
Locativesāpayiṣyamāṇāyām sāpayiṣyamāṇayoḥ sāpayiṣyamāṇāsu

Adverb -sāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria