Declension table of ?sāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesāpayiṣyamāṇaḥ sāpayiṣyamāṇau sāpayiṣyamāṇāḥ
Vocativesāpayiṣyamāṇa sāpayiṣyamāṇau sāpayiṣyamāṇāḥ
Accusativesāpayiṣyamāṇam sāpayiṣyamāṇau sāpayiṣyamāṇān
Instrumentalsāpayiṣyamāṇena sāpayiṣyamāṇābhyām sāpayiṣyamāṇaiḥ sāpayiṣyamāṇebhiḥ
Dativesāpayiṣyamāṇāya sāpayiṣyamāṇābhyām sāpayiṣyamāṇebhyaḥ
Ablativesāpayiṣyamāṇāt sāpayiṣyamāṇābhyām sāpayiṣyamāṇebhyaḥ
Genitivesāpayiṣyamāṇasya sāpayiṣyamāṇayoḥ sāpayiṣyamāṇānām
Locativesāpayiṣyamāṇe sāpayiṣyamāṇayoḥ sāpayiṣyamāṇeṣu

Compound sāpayiṣyamāṇa -

Adverb -sāpayiṣyamāṇam -sāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria