Declension table of ?sāpavādā

Deva

FeminineSingularDualPlural
Nominativesāpavādā sāpavāde sāpavādāḥ
Vocativesāpavāde sāpavāde sāpavādāḥ
Accusativesāpavādām sāpavāde sāpavādāḥ
Instrumentalsāpavādayā sāpavādābhyām sāpavādābhiḥ
Dativesāpavādāyai sāpavādābhyām sāpavādābhyaḥ
Ablativesāpavādāyāḥ sāpavādābhyām sāpavādābhyaḥ
Genitivesāpavādāyāḥ sāpavādayoḥ sāpavādānām
Locativesāpavādāyām sāpavādayoḥ sāpavādāsu

Adverb -sāpavādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria