Declension table of ?sāpanīya

Deva

MasculineSingularDualPlural
Nominativesāpanīyaḥ sāpanīyau sāpanīyāḥ
Vocativesāpanīya sāpanīyau sāpanīyāḥ
Accusativesāpanīyam sāpanīyau sāpanīyān
Instrumentalsāpanīyena sāpanīyābhyām sāpanīyaiḥ sāpanīyebhiḥ
Dativesāpanīyāya sāpanīyābhyām sāpanīyebhyaḥ
Ablativesāpanīyāt sāpanīyābhyām sāpanīyebhyaḥ
Genitivesāpanīyasya sāpanīyayoḥ sāpanīyānām
Locativesāpanīye sāpanīyayoḥ sāpanīyeṣu

Compound sāpanīya -

Adverb -sāpanīyam -sāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria