सुबन्तावली ?सानुनासिकवाक्य

Roma

पुमान्एकद्विबहु
प्रथमासानुनासिकवाक्यः सानुनासिकवाक्यौ सानुनासिकवाक्याः
सम्बोधनम्सानुनासिकवाक्य सानुनासिकवाक्यौ सानुनासिकवाक्याः
द्वितीयासानुनासिकवाक्यम् सानुनासिकवाक्यौ सानुनासिकवाक्यान्
तृतीयासानुनासिकवाक्येन सानुनासिकवाक्याभ्याम् सानुनासिकवाक्यैः सानुनासिकवाक्येभिः
चतुर्थीसानुनासिकवाक्याय सानुनासिकवाक्याभ्याम् सानुनासिकवाक्येभ्यः
पञ्चमीसानुनासिकवाक्यात् सानुनासिकवाक्याभ्याम् सानुनासिकवाक्येभ्यः
षष्ठीसानुनासिकवाक्यस्य सानुनासिकवाक्ययोः सानुनासिकवाक्यानाम्
सप्तमीसानुनासिकवाक्ये सानुनासिकवाक्ययोः सानुनासिकवाक्येषु

समास सानुनासिकवाक्य

अव्यय ॰सानुनासिकवाक्यम् ॰सानुनासिकवाक्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria