Declension table of sānumat

Deva

MasculineSingularDualPlural
Nominativesānumān sānumantau sānumantaḥ
Vocativesānuman sānumantau sānumantaḥ
Accusativesānumantam sānumantau sānumataḥ
Instrumentalsānumatā sānumadbhyām sānumadbhiḥ
Dativesānumate sānumadbhyām sānumadbhyaḥ
Ablativesānumataḥ sānumadbhyām sānumadbhyaḥ
Genitivesānumataḥ sānumatoḥ sānumatām
Locativesānumati sānumatoḥ sānumatsu

Compound sānumat -

Adverb -sānumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria