Declension table of ?sānuṣaṅga

Deva

MasculineSingularDualPlural
Nominativesānuṣaṅgaḥ sānuṣaṅgau sānuṣaṅgāḥ
Vocativesānuṣaṅga sānuṣaṅgau sānuṣaṅgāḥ
Accusativesānuṣaṅgam sānuṣaṅgau sānuṣaṅgān
Instrumentalsānuṣaṅgeṇa sānuṣaṅgābhyām sānuṣaṅgaiḥ sānuṣaṅgebhiḥ
Dativesānuṣaṅgāya sānuṣaṅgābhyām sānuṣaṅgebhyaḥ
Ablativesānuṣaṅgāt sānuṣaṅgābhyām sānuṣaṅgebhyaḥ
Genitivesānuṣaṅgasya sānuṣaṅgayoḥ sānuṣaṅgāṇām
Locativesānuṣaṅge sānuṣaṅgayoḥ sānuṣaṅgeṣu

Compound sānuṣaṅga -

Adverb -sānuṣaṅgam -sānuṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria