Declension table of ?sāntvyamānā

Deva

FeminineSingularDualPlural
Nominativesāntvyamānā sāntvyamāne sāntvyamānāḥ
Vocativesāntvyamāne sāntvyamāne sāntvyamānāḥ
Accusativesāntvyamānām sāntvyamāne sāntvyamānāḥ
Instrumentalsāntvyamānayā sāntvyamānābhyām sāntvyamānābhiḥ
Dativesāntvyamānāyai sāntvyamānābhyām sāntvyamānābhyaḥ
Ablativesāntvyamānāyāḥ sāntvyamānābhyām sāntvyamānābhyaḥ
Genitivesāntvyamānāyāḥ sāntvyamānayoḥ sāntvyamānānām
Locativesāntvyamānāyām sāntvyamānayoḥ sāntvyamānāsu

Adverb -sāntvyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria